Pañcadaśaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

पञ्चदशपरिवर्तः


 



pañcadaśaparivartaḥ |



 



anāsvādaviśeṣañcaturthakṣaṇasaṅgṛhītaṃ nirdiśannāha | ādikarmikeṇetyādi | tatra kāyena vācā parivārādipradānena vā'rādhanādyathāsaṃkhyaṃ sevitavyāni bhaktavyāni paryupāsitavyāni iti yojyam | yoga māpadyasveti | deyadāyakapratigrāhakādyanupalambhayogena pratipattiparo bhava | mā rūpataḥ parāmṛkṣa iti | mā rūpādyabhiniveśayogena grahīrityarthaḥ | tathaiva tatkasya hetorityāśaṅkyāha | aparāmṛṣṭā hītyādi | tattvato'nutpādarūpatvāt sarvākārajñatā na kenacit prakāreṇa pratyavamarṣaṇīyā | peyālamiti | tatsarvamanuttarāyāmiti | yāvat kulaputra sarvatretyayaṃ granthaḥ śīlādipāramitācatuṣṭaye'tideśanīyaḥ | anupūrveṇeti | ādāvātmādinirākaraṇena bāhye'rthe pratiṣṭhāpya paścātkalpitaparatantrapariniṣpannasvabhāvakathanena traidhātukacittamātrāvagame niyojya tadanu samyagarthakriyāsu yogyamayogyaṃ tathyātathyabhedena saṃvṛtisatyadvayamavicāraikaramyapūrvapūrvasvakāraṇādhīnaṃ nirdiśya tathyasaṃvṛtau sthitvā yathādarśanaṃ māyāpuruṣeṇeva dānādyācaritavyam | paramārthato'nutpādaśca bhāvayitavya ityevaṃkrameṇa prajñāpāramitāyāmavatārayitavyaḥ | tadevaṃ ṣoḍaśaprakāraṃ viśeṣalakṣaṇamāveditaṃ yena śrāvakādimārgebhyo bodhisattvādīnāṃ mārgajñatādidvaye viśeṣamārgo viśiṣyate | atasteṣāṃ yathoktaviśeṣavikalo'bhijñādyutpādanalakṣaṇatvena sugamatvānnoktaḥ | tathā coktam |



 



acintyātulyate meyasaṃkhyayoḥ samatikramau |



sarvāryasaṃgraho vijñavedyāsādhāraṇajñate ||24||



kṣiprajñānyūnapūrṇatve pratipatsamudāgamau |



ālambanañca sādhāraṃ sākalyaṃ saṃparigrahaḥ ||25||



anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ |



viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate ||26|| iti



 



viśeṣalakṣaṇenāvacchinnāyāṃ kiṃ kāritramiti kāritralakṣaṇaṃ vaktavyam | tatra hitasukhakāritre nirdiśannāha | duṣkarakārakā bhagavannityādi | evaṃrūpamiti | buddhatvaniṣpādakamavikalaṃ kāraṇamityarthaḥ | tatrānāgatatadātvasukhopasaṃhārābhiprāyeṇa hitāya sukhāyeti dvayamuktam | etacca dvayamanukampayā syādityāha | lokānukampāyai samprasthitā iti | trāṇādikāritrapratipādanāyoddeśamāha | lokasya trāṇaṃ bhaviṣyāma ityādinā | tatra trāṇakāritraṃ nirdiśannāha | kathañca subhūta ityādi | tatra vyāyacchante vīryamārabhanta iti | prayogāsantuṣṭivīryābhyāṃ yathākramaṃ yojyam | trāṇaṃ bhavantīti | avipākadharmatāyāṃ sthāpanāt | śaraṇakāritraṃ vaktumāha | kathañcetyādi | tatra jātirabhūtvābhāvaḥ,jarā pūrāṇībhāvaḥ,vyādhirasvāsthyaṃ maraṇaṃ pūrvakarmākṣiptanikāyaparityāgaḥ,śoko vaimanasyaṃ,paridevaḥ priyaguṇānusmaraṇasahitaṃ krandanaṃ,duḥkhaṃ kāyikamaśāntaṃ veditaṃ,daurmanasyaṃ caitasikaṃ pūrvavat,upāyāso bhārodvahanādiḥ | śaraṇamiti | ātyantikahitopasaṃhārārthena | layanakāritraṃ nirdiśannāha | kathañcetyādi | aśleṣāyeti | rūpādyanutpādāya layanamiti | duḥkhahetunivartanārthena | aśleṣārthameva spaṣṭayannāha | kathaṃ bhagavannaśleṣa ityādi | jñānadarśanāditi | asminprasaṅge yathānirdiṣṭārthasākṣātkaraṇaṃ jñānadarśanam | parāyaṇakāritraṃ pratipādayannāha | kathañca subhūta ityādi | yatsubhūte rūpasya pāraṃ na tadrūpamiti | prakarṣagamanārthena rūpasya yatpāramanutpādo niḥsvabhāvatā na tadrūpaṃ bhavatīti saṃvṛtyā | paramārthataḥ punaryathā pāraṃ śūnyatā tathā rūpam |



 



dharmadhātuvinirmukto yasmāddharmo na vidyate | ityāha |



 



yathā subhūte pāraṃ tathārūpamiti | abhisambuddhā eveti | idānīmapi śūnyatārūpatvādvuddhatvāvasthāyāmivādhigatāḥ sarvadharmāstasmādetatsūtrābhiyogo vyartha iti bhāvaḥ | bhrāntyātmakavikalpasadbhāvāt kathamabhisambuddhā iti | tatkasya hetorityāśaṅkyāha | na hyatretyādi | vikalpasyānutpādarūpatvādrūpādipāre vikalpo naivāstītyarthaḥ | abhisambuddhā eva bhavanti sarvadharmā iti | tattvata eveti śeṣaḥ | saṃvṛtyā punaranādikālīnasamāropāpanayanāya sūtrābhiyogaḥ saphalo bhavediti bhāvaḥ | saṃvṛtyadhigamamevāvedayannāha | idamapītyādi | bahuśo bahudhopāyaṃ bhāvayantyupanidhyāyanti na ca sākṣāt kurvantīdaṃ paramaduṣkaraṃ sahasā kartumaśaktam | na cāvalīyante dānādipāramitāpuraṇe ca kauśīdyaṃ na pratipadyante | ete dharmā iti | prakṛtiparinirvṛtatvādilakṣaṇāḥ | parāyaṇaṃ bhavantīti | dharmadeśanayā saṃsāranirvāṇasamatopasaṃhārārthena trātāro bhavanti | dvīpakāritraṃ vaktumāha | kathañca subhūta ityādi | udakaparicchinnā iti | jalamadhyasthitāḥ sthalabhāgāḥ | pūrvāntāparāntaparicchinnaṃ rūpamiti | pūrvānto heturaparāntaṃ kāryaṃ tābhyāṃ paricchinnam | tanmadhyavarti māyopamasvarūpam | etena subhūte paricchedeneti | tattvato'nutpādena | etacchāntamityādi | padapañcakena prayogadarśanabhāvanā'śaikṣaviśeṣamārgeṣu yathākramaṃ mārgasatyamāveditam | lokasya dvīpā bhavantīti | udakaparikṣiptasusthalasādharmyeṇa pūrvāntāparāntaparicchinnasarvadharmādhigamāt tṛṣṇākṣayavirāganirodhanirvāṇadeśikatvena,svaparārthādhigamādhārabhāvopasaṃhārādāśrayaṇīyā bhavanti | kathañcetyādyālokakāritraṃ punaḥ sālokaratnadvīpasādharmyeṇāvidyāndhakārakṣayasya tṛṣṇādikṣayāntarbhāvena dvīpakāritrameva | pṛthakkaraṇaṃ tu jñānālokasyājñānakṣaye prādhānyāditi veditavyam | avidyāṇḍetyādi | avidyaivāṇḍakośapaṭalaṃ grāhyagrāhakākārādipratibhāsaḥ | tena paryavanaddhānāṃ samantādvāhyena jñānena yuktānāṃ sattvānām | tamo'bhibhūtānāmāntareṇāvidyāvāsanābījenābhibhūtānāṃ sarvājñānatamo'ndhakāraṃ bāhyābhyantaramajñānaṃ vidhunvantyapanayantīti sambandhaḥ | kiṃ kurvāṇā ityāha | prajñāyā'vabhāsayanta iti jñānālokaṃ kurvāṇā ityarthaḥ | pariṇāyakakāritraṃ kathayannāha | kathañca subhūta ityādi | pariṇāyakā bhavantīti | rūpādisarvadharmāṇāṃ svabhāvenānutpādānirodhāya dharmaprakāśanātsārathibhāvena parārthapratipatyupasaṃhārānnāyakāḥ | anābhogādikāritratrayārthaṃ praśnayannāha | kathañcetyādi | lokasya gatirbhavatīti | trividhakāritravyāpāropasaṃhārādāśrayā bhavantīti | tatra sarvajñatādhikāradharmadaiśikatvenānābhogapravṛttasattvārthopasaṃhārādāśrayā bhavantītyanābhogakāritraṃ tāvat kathayannāha | iha subhuta ityādi | ākāśagatikamiti | ākāśaniṣṭham | etadeva kathayannāha | yathākāśamityādi | tatra dravyābhāvamātramākāśam | atītāt kālādāgamanābhāvādanāgatamanāgate ca kāle gativaikalyādagatam | kārakahetorasattvādakṛtaṃ vināśahetuvirahādavikṛtam | sthāpakasaṃskārānupapatteranabhisaṃskṛtam | kālatraye svabhāvaviyogādyathākramamasthitamasaṃsthitamavyavasthitam | ataścānutpannamaniruddham | upasaṃhārārthamāha | evameva subhūta ityādi | ākāśakalpatvādavikalpā iti | khatulyatvānnirvikalpāḥ | anāgatamityādi niryuktikamiti | tatkasya hetorityāśaṅkyāha | yā subhūte rūpasyetyādi | śūnyatā anutpādarūpatā | yadi nāma tasyā gamanāgamanaṃ nāsti,tathāpi rūpādīnāṃ kathaṃ na bhavatīti | tatkasya hetorityāśaṅkyāha | śūnyatāgatikā hītyādi | anutpādasvabhāvatvāt,sarvadharmāḥ śūnyatādisvabhāvāḥ | tatra māyopamatvācchūnyatā | sarvanimittavigamādānimitam | prārthanāviṣayātikrāntatvādapraṇihitam | gaganavat prakṛtiprabhāsvaratvādanabhisaṃskāraḥ | tāṃ gatiṃ na vyativartante | taṃ svabhāvaṃ nātikrāmanti | ato'nantaramevaṃ khalu subhūte bodhisattvā mahāsattvā'nuttarāṃ samyaksambodhimabhisambuddhāḥ | santo lokasya gatirbhavantīti vakṣyamāṇena hārakāntena sambandhataḥ | sarvajñatādhikārastu hitādyanābhogaparyante sarvatrakāritre nirvāṇaparidīpanārthena veditavyaḥ | mārgajñatādhikāradharmadaiśikatvena yathāyānanirvāṇatadasākṣātkaraṇopasaṃhārādgatirbhavantīti | yānatrayaniryāṇatatphalāsākṣātkaraṇakāritraṃ pratipādayannāha | anutpādagatikā hītyādi | tatra kalpitaduḥkhavivekādanutpādagatikāḥ,vikalpitaduḥkhavirahādajātigatikāḥ,dharmatāduḥkhaviyogādabhāvagatikāḥ | kalpitasamudayābhāvāt svapnopamapratibhāsamātrasya vidyamānatvena svapnagatikāḥ | yathā ātmā pramāṇabādhitatvān na vidyate,tadvadvikalpitasamudayāsattvādātmagatikāḥ | dharmatāsamudayasya māyopamatvenāvidyamānaparicchedatvādaparyantagatikāḥ | kalpitāditrividhabhāvanirodhādyathākramaṃ śāntagatikāḥ,nirvāṇagatikāḥ,apratyuddhāragatikā iti padatrayaṃ vācyam| tathaiva kalpitāditrividhamārgasvabhāvatvādanāgatikāḥ,agatikāḥ,acalagatikā iti  | ato'pyanantaraṃ pūrvavaddhārakāntena sambandhaḥ karaṇīyaḥ | gatikāritraṃ kathayannāha | rūpagatikā hītyādi | rūpādigatikā dharmatātmakarūpādisvabhāvāḥ | lokasya gatirbhavantīti | sarvākārajñatādhikārikasarvadharmadaiśikatvena bodhisattvā lokasyāśrayaṇīyā bhavantīti | yathoktamekādaśavidhameva kāritralakṣaṇamavasātavyam | tathā coktam |



 



hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām |



parāyaṇañca dvīpañca pariṇāyakasaṃjñakam ||27||



 



anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam |



paścimaṃ gatikāritramidaṃ kāritralakṣaṇam ||28|| iti



 



kāritralakṣaṇenāvacchinnānāṃ svabhāvalakṣaṇaṃ kathayan pratipattyarthamāha | ke bhagavannimāmityādi | svarūpamāvedayannāha | ye subhūte caritāvina ityādi | svabhāvalakṣaṇakathanārthaṃ praśnayannāha | kiṃ svabhāvā ityādi | parihartumāha | vainayikaviviktasvabhāvā iti | vinīyate'neneti vinayo dharmadhātuḥ tatprabhavo vipakṣavivekādviviktaḥ svabhāvo yeṣāṃ te tathoktā ityanenaiva padena kleśavivekasvabhāvo rāgādiviviktasvabhāvatvena ,kleśaliṅgavivekasvabhāvo rāgādiliṅgakāyādidauṣṭhulyaviviktasvabhāvavattvena,kleśanimittaviviktasvabhāvo rāgādinimittāyoniśomanasikāraviviktasvabhāvatvena,vipakṣapratipakṣavivekasvabhāvo rāgārāgadveṣādveṣamohāmohaviviktasvabhāvatvena ceti svabhāvacatuṣṭayaṃ sarvākārajñatāgatikatvenādhimuktṝṇāṃ bhāvanāmārgopanyāsārthenāveditam | tāmeva gatiṃ nirdeṣṭumāha | kiṃ  bhagavannevamityādi | evaṃ gatikā iti | sarvākārajñatāgatikāḥ | sādhūktatvenāha | evametatsubhūta ityādi | duṣkarasvabhāvaṃ vaktumāha | duṣkarakāraka ityādi | evametaditi | sarvadharmāṇāmatyantatayā'vidyamānatvāttadasambaddhatāmupādāya sarvasattvāparinirvāpaṇaduṣkarasannāhatvena duṣkarakārakaḥ | sannāhasvarūpaṃ spaṣṭayannāha | sa khalu punarayamityādi | tatra vartamānarūpādyabhiniveśavirahānna rūpādisambandhaḥ | anāgatatatprārthanāvimukhatvānna rūpāderarthāya sambandhaḥ | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | sarvadharmāsambaddha iti | tattvato'vicāraikaramyatvāditi matiḥ | aikāntikasvabhāvaṃ pratipādayannāha | asya bhagavan bodhisattvasyetyādi | evaṃ mahāsannāhasannaddhasyeti | aikāntikasvabhāvena yuktasya | tatra śrāvakabhūmiḥ pratyekabuddhabhūmiśca samyakpravṛttatvādbodhisattvasya na pratikāṃkṣitavyā | buddhabhūmiḥ punarabhilāṣayogena nākāṃkṣaṇīyā | kathamayamartho labhyata ityāha | kaṃ tvaṃ subhūte'rthavaśamityādi | sarvopalambhapratipakṣatvānmāturityabhiprāyeṇa pariharannāha | asthānaṃ hītyādi | tatra hetuvaikalyādasthānamasambhavaḥ | phalāsambhavādanavakāśo'navasaraḥ | śrāvakādibhūmipātāsthānānavakāśatvena caikāntikabhāvanā'nabhiniveśayogena paridīpitā bhavet | uddeśasvabhāvaṃ nirdiśannāha | api tu buddhabhūmirevetyādi | pratikāṃkṣitavyeti | māyopamasarvadharmādhimokṣāditi bhāvaḥ | anenoddeśabhāvanā'vyabhicāratvenoddyotitā syāt | anupalambhasvabhāvaṃ kathayannāha | gambhīrā bhagavannityādi | sā na kenacidbhāvayitavyā | bhāvyabhāvakabhāvanānupalambhāt | tadevāha | tāṃ hītyādinā | pūrvavat tatkasya hetorityāśaṅkyāha | na hītyādi | na hi kaściddharmaḥ pariniṣpanna iti | kartṛkarmakriyādilakṣaṇaḥ | kathantarhi bhāvanetyādi | ākāśabhāvaneti | tattvato māyopamabhāvanā | tāmeva bhāvanāṃ sarvākārajñatādibhedenāha | sarvadharmabhāvanetyādinā | tatra sarvākārajñatayā sarvābhisamayānutpādasaṃgrahāt sarvadharmabhāvanā | mārgajñatayā'nabhiniveśena sarvamārgaśikṣaṇādasaṅgabhāvanā | sarvajñatayā'śeṣavastusaṅgrahādatyantabhāvanā| sarvākārābhisambodhena viśeṣamārgarūpatvādasambhāvanā | mūrdhābhisamayena niṣṭhāmārgalakṣaṇatvādaparigrahabhāvanā | anabhiniveśasvabhāvaṃ vaktumevametatsubhūta evametaditi | svahastadānapūrvakamāha | ato hi subhūte gambhīrāyā ityādi | ata iti vakṣyamāṇāt kāraṇādityarthaḥ | kāraṇamevāha | kaccidityādinā | kaccicchabdo yasmādarthe vartate | nābhiniveśaṃ karotīti | na vastuparigrahaṃ karoti | parabhaṇitāni paramantritāni nābhiniviśata iti | nikāyabhikṣūṇāṃ nedaṃ buddhavacanamiti prakaṭābhidhānaṃ parabhaṇitaṃ pracchannakathanaṃ paramantritam | nākarṇayati | na parasya śraddhayā gacchatīti,pratyātmavedyaprasādalābhānna parapraṇeyo bhavati | granthādyavagamādavagāhate | arthālambanādadhimucyate | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | janmāntaravāsanādhānamantareṇa cānuttrāsā dirna bhavatīti bhāvaḥ | anutrāsādibhiśca mārgajñatākārabhāvanā kathitā syāt | ālambanasvabhāvaṃ nirdiśannāha | yo bhagavan bodhisattva ityādi | ākāreṇeti grahaṇa prakāreṇa | vyavacāritā nirūpitā | sarvajñatānimnayeti trisarvajñatāniṣṭhayā cittasantatyā | anena trisarvajñatābhāvanā kathitā syāt | nirjñātasvarūpā santatiranyasya vyavacāraṇe dakṣetyāha | kathaṃ bhagavannityādi | prayogamaulapṛṣṭhāvasthāsu māyopamasarvadharmabhāvanātmikayā cittasantatyā pūrvikayā sarvajñatānimnā santatirvyavacāriteti pariharannāha | ākāśanimnā cetyādipadatrayam | iyaṃ sā vyavacāraṇeti | yathoktaniścitasantatyā sā vyavacāraṇā samyagityarthaḥ | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | aprameyā hītyādi | yasmāt tattvena pramāṇaprameyatvasamatikramādyathāyogamaprameyā'pramāṇā ca sarvajñatā tasmānmāyopamabhāvanāniścitasantatyā vyavacāraṇā'nyathā prameyatvādisadbhāvādbhāvagrahaḥ syāditi vākyārthaḥ | etadeva spaṣṭayannāha | yatsubhūta ityādi | tatra prāptiḥ pṛthagjanasya śīlādisvabhāvaḥ  sambhāramārgaḥ,abhisamayaḥ sambhṛtasambhārasya nirvedhabhāgīyātmakaḥ prayogamārgaḥ | adhigamaḥ sarvatragadharmadhātuprativedhalakṣaṇo darśanamārgaḥ | mārgo laukikadhyānārūpyālambano laukikabhāvanāmārgaḥ | mārgaphalaṃ duḥkhasatyādijñānarūpo lokottarabhāvanāmārgaḥ | jñānamadhimātrādhimātrādikleśaprahāṇakārī mṛdumṛdvādisvabhāvo mṛdumārgaḥ | vijñānaṃ madhyādhimātrādikleśavidhvaṃsako madhyamṛdvādilakṣaṇo madhyo mārgaḥ | utpattirmṛdvadhimātrādikleśonmūlako'dhimātramṛdvādirūpo'dhimātro mārgaḥ | vināśo bhāvanāmārge kleśaprahāṇopāyaḥ prayogamārgaḥ | utpādaḥ kleśaprahāṇena vimuktiprāpakaḥ samyagānantaryamārgaḥ vyayaḥ kleśaviviktajñānasākṣātkārī vimuktimārgaḥ | nirodhaḥ pariśiṣṭakleśaprakārasya prayogānantaryavimuktimārgātmako  viśeṣamārga ityeke | vaiśeṣikaguṇābhinirhārako viśeṣamārgo nirodha ityanye | bhāvanā vajropamaḥ samādhiḥ sarvāvaraṇābhedyabhedakaḥ | vibhāvanā niṣṭhāmārgaḥ  | kṣayānutpādajñānaṃ deśādeśasāmānyam | pradeśo deśaviśeṣaḥ | na kenacidabhisamboddhumiti | rūpādibhirākārairna śakyādhigantum | tadevāha | na rūpeṇetyādinā | yattarhīdamuktamālambanaṃ sarvadharmā laukikāḥ kuśalādaya ityādi,tatkathamiti | tatkasya hetorityāśaṅkyāha | rūpameva hītyādi | yasmādyogisaṃvṛttyā rūpādikameva māyopamatādhigataṃ buddhatvamityarthaḥ | yathoktaṃ prasiddhamātrasya hi yā'yathārthatā tadarthasambodhaphalaṃ hi śāsanamiti | dānapāramitaivetyādi | tatra dānaśīlakṣāntipāramitāstisro vīryadhyānapāramitayoścāṃśaḥ puṇyasambhāraḥ | jñānasambhārastu prajñāpāramitā vīryadhyānapāramitayoścāṃśa ityetatsarvaṃ māyopamatvenāviśiṣṭatvāttathāgatatvam | samyagdharmāvabodhena sañjātaprasādātiśayā bhagavatpādavandanāpūrvakaṃ māturmāhātmyaṃ śakrādayaḥ prakaṭayantītyāha | atha khalu śakra ityādi | tatra gambhīrā rūpāditathatāsvabhāvatvāt | śrutacintābhāvanāvasthāsu māyopamatvādyathākramaṃ duravagāhā durddaśā duranubodhā,idamapyarthavaśamiti | apiśabdānna kevalaṃ vineyāgrahaṇādi kintarhīdamapi dharmagāmbhīryaṃ paśyata ityarthaḥ | alpotsukatāyāmiti nirvyāpāratve cittamavanatam | na dharmadeśanāyāṃ tathāpi brahmādhyeṣaṇānmahākaruṇayā dharmacakraṃ pravartitamiti bhāvaḥ | sādhūktatvenānuvadannāha | evametadityādi | upasaṃhārārthamāha | gambhīro vatāyamityādi | keyaṃ gambhīratetyādi | yatra na kaścidityādi | sarvalokavipratyanīkasvabhāvaṃ kathayannāha | ākāśagambhīratayetyādi | avicāraikaramyakāraṇatvādākāśagambhīratayā gambhīraḥ | tattvena māyopamakāryasvabhāvatvādātmagambhīratayā gambhīraḥ | utpādābhāvātsarvadharmānāgamanatayā gambhīraḥ | vināśaviyogāt sarvadharmāgamanatayā gambhīraḥ | etaduktam | "svapnopamahetuphaladharmādhigatipūrvakaḥ kṣayānutpādajñānasvabhāvo mayā dharmo'bhisambuddho deśyata"iti | yathoktasvabhāvameva spaṣṭayannāha | āścaryamityādi | hetuvaiśiṣṭyādāścaryam | phalātiśayādadbhutam | sarvalokaviparītatvātsarvalokavipratyanīkaḥ | tadeva vaktumāha | anudgrahāyetyādi | ayamiti | prajñāpāramitātmakaḥ |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ devaparivarto nāma pañcadaśaḥ ||